अभिरुचित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचित [abhirucita], p. p. Liked, beloved. -तः A lover; (वामताम्) तेनिरे$भिरुचितेषु तरुण्यः Śi.1.58.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचित/ अभि-रुचित mfn. pleasing , agreeable to

अभिरुचित/ अभि-रुचित mfn. pleased with , delighting in( loc. or in comp. )(See. यथा-भिरुचित)

अभिरुचित/ अभि-रुचित m. N. of a prince of the विद्याधरs Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अभिरुचित&oldid=205033" इत्यस्माद् प्रतिप्राप्तम्