अभिरुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुच् [abhiruc], 1 A.

To shine, look finely; धर्मो$भिरोचते यस्माद्धर्मराजस्ततः स्मृतः Mārk. P.

To like, desire; यदभिरोचते or अभिरुचितं भवते V.2 -Caus. To be inclined to, have a taste or liking for, long, desire or wish for.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुच्/ अभि- A1. to be bright , shine R. Ma1rkP. ; to please any one( dat. ) Vikr. : Caus. P. to delight , amuse MBh. xiii , 476 ( v.l. अभि-रम्, Caus. ) : P. A1. to be pleased with , approve of , be inclined to , like MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिरुच्&oldid=205035" इत्यस्माद् प्रतिप्राप्तम्