अभिरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरूप, पुं, (अभिलक्ष्यं रूपमस्य ।) पण्डितः । इति हेमचन्द्रः ॥ कामदेवः । चन्द्रः । शिवः । विष्णुः । इति शब्दरत्नावली ॥

अभिरूपः, त्रि, (अभिरूपयति शास्त्रार्थं निरूप- यति, अभिरूप + णिच् + अच् ।) मनोहरः । पण्डितः । इति मेदिनी ॥ (“इयं हि रसभाव- विशेषदीक्षागुरोः विक्रमादित्यस्याभिरूपभूयिष्ठा परिषद्” । इति शाकुन्तले ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरूप वि।

बुधः

समानार्थक:रौहिणेय,बुध,सौम्य,अभिजात,प्राप्तरूप,स्वरूप,अभिरूप

3।3।131।2।3

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

अभिरूप वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।3।131।2।3

तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्. प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरूप¦ त्रि॰ अभिरूपयति सर्वं स्वात्मकं करोति चु॰ रूप-अच्।

१ शिवे,

२ विष्णौ च। अभिरूपयति निरूप-यति।

३ पण्डिते। उत्कृष्टं रूपं यस्य।

४ कन्दर्पे,

५ चन्द्रेच।

६ मनोहरे त्रि॰।
“उत्कृष्टायाभिरूपाय वराय सदृ-शाय च” मनुः।
“अभिरूपगुणभूयिष्ठा परिषत्” शकु॰

७ अनुरूपे त्रि॰
“काममनभिरूप्रमस्या वयसो वल्कलम्” शकु॰। अभिरूपस्य भावः मनोज्ञा॰ वुञ् आभि-रूपकम् ष्यञ् आभिरूप्यञ्च सौन्दर्य्यादौ न॰।
“अर्च-कस्य तपोयोगादर्चनस्यातिशायनात्। आभिरूप्याच्चविम्बानां देवः सान्निध्यमृच्छति” ति॰ त॰ पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरूप¦ m. (-पः)
1. A learned Brahman, a Pandit.
2. A name of KA4MA.
3. Of the moon.
4. Of SIVA.
5. Also of VISHNU. mfn. (-पः-पा-पी-पं)
1. Learned.
2. Pleasing.
3. Handsome. E. अभि before रूप to have form, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरूप [abhirūpa], a. [अभिगतो रूपम्]

Corresponding with, conformable or suitable to, congruous; अभिरूपमस्या वयसो वल्कलम् Ś.1.V.1.

Pleasing, delightful, handsome, charming, beautiful, well-formed; अभिरूपेणापि स्वदारसंतुष्टेन K.51; उत्कृष्टायाभिरूपाय वराय सदृशाय च (कन्यां दद्यात्) Ms.9.88.

Dear to, beloved or liked by, favourite; यो यः प्रदेशः सख्या मे$भिरूपः Ś.6.

Learned, wise, enlightened; अभिरूपभूयिष्ठा परिषदियम् Ś.1; K.78; Ms. 3.144. cf. प्राप्तरूपाभिरूपौ द्वौ विद्वांसे सुन्दरे$पि च Nm.

पः The moon.

Śiva.

Viṣṇu.

Cupid, -Comp. ˚पतिः 'having an agreeable husband', N. of a fast or rite performed to secure a good husband in the next world; Mk.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरूप/ अभि-रूप mf( आ)n. corresponding with( dat. ) , conformable to S3Br. AitBr.

अभिरूप/ अभि-रूप mf( आ)n. pleasing , handsome , beautiful AV. viii , 9 , 9 Mn. etc.

अभिरूप/ अभि-रूप mf( आ)n. wise , learned Mn. iii , 144 S3a1k.

अभिरूप/ अभि-रूप m. the moon L.

अभिरूप/ अभि-रूप m. शिवL.

अभिरूप/ अभि-रूप m. विष्णुL.

अभिरूप/ अभि-रूप m. कामदेवL.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरूप वि.
समानता रखने वाला, आश्व.श्रौ.सू. 5.12.14; [अभिरूप्य; (किसी के साथ) समानता रखने का गुण (योग्यता), ला.श्रौ.सू. 1.6.16; द्रा.श्रौ.सू. 2.2.17]। अभिवदेत् (अभि + वद् + लट् तिप्) अभिवादन करे, आशीर्वचन बोले (न दीक्षितस्य अस्य अभिवदेत्) भा.श्रौ.सू. 1०.9.2।

"https://sa.wiktionary.org/w/index.php?title=अभिरूप&oldid=487710" इत्यस्माद् प्रतिप्राप्तम्