अभिलभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिलभ्/ अभि- A1. to take or lay hold of BhP. ; to reach , obtain , gain MBh. etc. : Desid. ( p. P. -लिप्सत्)to intend to catch or obtain MBh. i , 2940.

"https://sa.wiktionary.org/w/index.php?title=अभिलभ्&oldid=205061" इत्यस्माद् प्रतिप्राप्तम्