अभिलिख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिलिख्/ अभि- to engrave , write upon , draw , paint: Caus.to cause to paint , have anything painted Katha1s. ; to cause to write down Ya1jn5. i , 318.

"https://sa.wiktionary.org/w/index.php?title=अभिलिख्&oldid=205080" इत्यस्माद् प्रतिप्राप्तम्