अभिवन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवन्दन¦ न॰ अभितः सर्वतोऽभिमुखे वा वन्दनम्।

१ सर्वतोनतिकरणे

२ अभिमुखप्रणामे च।
“उभयोरेवशि-रसा चक्रे पादाभिवन्दनम्” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवन्दन¦ n. (-नं) Saluting respectfully. E. अभि before वदि to praise, affix युच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवन्दनम् [abhivandanam], Respectful salutation; पाद˚ holding the feet (of another) as an humble obeisance; see अभिवादनम् above.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवन्दन/ अभि-वन्दन n. saluting respectfully MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिवन्दन&oldid=487731" इत्यस्माद् प्रतिप्राप्तम्