अभिवह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवह्/ अभि- (3. pl. -वहन्ति; Pot. 3. pl. -वहेयुः; aor. Subj. 2. sg. -वक्षि, 3. du. -वो।आम्[ RV. viii , 32 , 29 and 93 , 24 ]) to convey or carry near to or towards RV. S3Br. AitBr. : Caus. -वाहयति(incorrectly for अति-व्) , to pass (time) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=अभिवह्&oldid=205130" इत्यस्माद् प्रतिप्राप्तम्