अभिवाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवादः, पुं, (अभि + वद + भावे घञ् ।) अप्रिय- वाक्यं । तत्पर्य्यायः । पारुष्यं २ । इत्यमरः ॥ (वन्दना । प्रणतिः । प्रणामः । “अभिवादात्परं विप्रो ज्यायांसमभिवादयन् । असौनामाहमस्मीति स्वं नाम परिकीर्त्तयेत्” ॥ इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवाद¦ पु॰ अभि + चु॰ वद--भावे अच्।

१ अभितः प्रणामे-
“प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते” इति
“नाममधेयस्य ये केविदभिवादं न जानते” इति च मनुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवाद¦ m. (-दः)
1. Reverential salutation.
2. Opprobrious, or unfriendly speech, abuse. E. अभि against, or adverse, and वाद speech.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवादः [abhivādḥ] वादनम् [vādanam], वादनम् 1 Reverential salutation, respectful obeisance, salutation of a superior or elder by an inferior or junior, or of a teacher by his disciple. It consists in (1) rising from one's seat (प्रत्युत्त्थान); (2) clasping the feet (पादोपसंग्रह), and (3) repeating the form of salutation (अभिवाद) which includes the name or title of the person addressed, followed by the mention of the person's own name. For the different ways of performing obeisance and the merit arising therefrom see Ms.2.12-126.

Abuse, insulting or scurrilous speech (for अतिवाद).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवाद/ अभि-वाद m. reverential salutation Mn. ii , 120 seqq. Gaut.

अभिवाद/ अभि-वाद m. ( v.l. अति-वाद)opprobrious or unfriendly speech , abuse MBh. xii , 9972.

"https://sa.wiktionary.org/w/index.php?title=अभिवाद&oldid=487735" इत्यस्माद् प्रतिप्राप्तम्