अभिवृद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवृद्धिः [abhivṛddhiḥ], f. Increase, growth, addition; success, prosperity; राष्ट्र˚; सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये Ms.7. 19; लाभ˚ धन˚ &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवृद्धि/ अभि-वृद्धि f. growth , increase VarBr2S. Sus3r.

अभिवृद्धि/ अभि-वृद्धि f. increase , prosperity MBh. Mn. vii , 109.

"https://sa.wiktionary.org/w/index.php?title=अभिवृद्धि&oldid=487745" इत्यस्माद् प्रतिप्राप्तम्