अभिवृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवृष्ट [abhivṛṣṭa], p. p. Sprinkled; rained upon, showered; मण्डूको यदभिवृष्टः कनिष्कन् Rv.7.13.4; स्थली नवाम्भः- पृषताभिवृष्टा R.7.69;15.99; V.4.6; also used actively; V.4.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिवृष्ट/ अभि-वृष्ट mfn. rained upon RV. vii , 103 , 4 , etc.

अभिवृष्ट/ अभि-वृष्ट mfn. covered with( instr. )

अभिवृष्ट/ अभि-वृष्ट mfn. (said of clouds) having rained MBh. vii , 8104

अभिवृष्ट/ अभि-वृष्ट also( अम्) n. impers. it has been raining VarBr2S. (See. यथा-भिवृष्टम्.)

"https://sa.wiktionary.org/w/index.php?title=अभिवृष्ट&oldid=205235" इत्यस्माद् प्रतिप्राप्तम्