अभिव्यक्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिव्यक्त¦ त्रि॰ अभि + वि + अन्ज--कर्मणि क्त।
१ अभिव्यक्तियुक्ते
२ सांख्यादिम--सिद्धार्विर्भावयुक्ते
“तत्र दैवमभिव्यक्तं पौरुषम्पौर्ब्बदेहिकम् पु॰ अभिव्यक्तमाविर्भूतं फलदानोन्मुखम्” रघु॰
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिव्यक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Plain, distinct, evident, manifest.
2. De- clared, revealed. E. अभि, and व्यक्त plain.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिव्यक्त [abhivyakta], p. p.
Manifested, revealed, declared.
Distinct, plain, clear; तां प्रत्यभिव्यक्तमनोरथानाम् R.6.12, 16.23, Mu.1, V.3. -क्तम् ind. Clearly, distinctly, plainly.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अभिव्यक्त/ अभि-व्यक्त mfn. manifest , evident , distinct S3a1k. Ragh. etc.