अभिव्लङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिव्लङ्ग¦ पु॰ अभि + व्लगि--गतौ घञ्। अभिगमने यासां तिस्रःपञ्चाशतोभिव्लङ्गैरपायव” ऋ॰

१ ,

११

३ ,

४ । अभिव्लङ्गैरभि-गमनैः व्लङ्गतिर्गतिकर्मेति” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिव्लङ्गः [abhivlaṅgḥ], Ved.

Going towards or against, assault.

Turning off, shaking off; यासां तिस्रः पञ्चाशतो$- भिव्लङ्गैरपावपः Rv.1.133.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिव्लङ्ग/ अभि-व्लङ्ग m. turning off , shaking off RV. i , 133 , 4.

"https://sa.wiktionary.org/w/index.php?title=अभिव्लङ्ग&oldid=205273" इत्यस्माद् प्रतिप्राप्तम्