सामग्री पर जाएँ

अभिशंस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशंस् [abhiśaṃs], 1 P.

To blame, accuse, charge, calumniate, defame, traduce; महापापोपपापाभ्यां यो$भिशंसेन्मृषा परम् Y.3.285.

To praise, extol; किं नाम कृपणं दैवमशक्तमभिशंससि Rām.2.23.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशंस्/ अभि- to accuse , blame , calumniate TS. etc. ; (2. sg. -शंससि; ind.p. -शस्य)to praise R. ii , 11 , 16 and 23 , 8.

"https://sa.wiktionary.org/w/index.php?title=अभिशंस्&oldid=205280" इत्यस्माद् प्रतिप्राप्तम्