सामग्री पर जाएँ

अभिशप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशप्तः, त्रि, (अभि + शप् + क्तः ।) प्राप्ताभि- शापः । शापग्रस्तः । यथा, -- “न नामग्रहणं कुर्य्यात् कृपणस्य गुरोस्तथा । भार्य्याया अभिशप्तस्य जनकस्य विशेषतः” ॥ इति मेघदूतटीका ॥ (“न क्रुध्यत्यपिशप्तोऽपि क्रोधनीयानि वर्ज्जयन्” । इति रामायणे । “अथ तेन निगृह्य विक्रिया- मभिशप्तः फलमेतदन्वभूत्” । इति कुमारसम्भवे ।)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशप्त¦ त्रि॰ अभि + शप--क्त। इदं तेऽनिष्टं भूयादित्येवं रूपस्य[Page0303-a+ 38] गुरुविप्राद्यभिशापस्य उद्देश्ये।
“न नाम ग्रहणं कुर्य्यात्जनकस्य गुरोस्तथा। भार्य्याया अभिशप्तस्य कृपणस्य विशेषत” इति षुरा॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Falsely accused, calumniated.
2. Cursed, accursed. E. अभि before शप with क्त aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशप्त/ अभि-शप्त mfn. cursed , accursed , calumniated , reviled , defamed MBh. Hariv. etc. ([often v.l. अभिशस्त])(See. मिथ्या-भिशप्त.)

"https://sa.wiktionary.org/w/index.php?title=अभिशप्त&oldid=487755" इत्यस्माद् प्रतिप्राप्तम्