अभिशस्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशस्तिः, स्त्री, (अभि + शन्स + भावे क्तिन् ।) लोकापवादः । इति हेमचन्द्रः ॥ (“स्यमन्तकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिविशुद्धम् अवाप” । इति विष्णुपुराणे ।) याच्ञा । इत्य- मरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशस्ति स्त्री।

याचनम्

समानार्थक:याञ्चा,अभिशस्ति,याचना,अर्थना,याञ्चा,भिक्षा,अर्थना,अर्दना,प्रणय,भिक्षा

2।7।32।2।4

पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा। सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना॥

वृत्तिवान् : याचकः

वैशिष्ट्य : याचकः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशस्ति¦ स्त्री अभि + शन्स--क्तिन्।

१ अभिशापे
“उरुष्या णो अभिशस्तेः सोमः” ऋ॰

१ ,

९१ ,

१५ । अभि-शस्तेरभिशापरूपान्निन्दनात्” भा॰।

२ अपवादे
“इमांमिथ्याभिशस्तिञ्च कृष्णस्य समुदाहृत्ताम्” ह॰ वं॰। अभि + शस बधे भावे क्तिन्।

३ हिंसायां
“तिति-क्षन्ते अभिशस्तिं जनानाम्” ऋ॰

३ ,

३० ,

१ ।
“अभिशस्तिंहिंसाम्” भा॰। शस्यते हिंस्यतेऽनेन करणे क्तिन्।

४ हिंसा-हेतौ,
“पुरा तस्या अभिशस्तेरधीहि” ऋ॰

१ ,

७१ ,

१०
“अभिशस्तेः हिंसाहेतोः” भा॰। आभिमुख्येन शस्तिर्य्या-चनम्।

५ प्रार्थनायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशस्ति¦ f. (-स्तिः)
1. Calumny, scandal, defamation.
2. Asking, begging. E. अभि before शंस to praise or ask, and क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशस्तिः [abhiśastiḥ], f.

A curse.

Effect of an imprecation, misfortune, evil, calamity.

Censure, calumny, abuse, defamation, charge, insult.

Asking, begging.

What curses or injures; the cause or source of injury.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशस्ति/ अभि-शस्ति f. curse , imprecation , damnation RV. AV.

अभिशस्ति/ अभि-शस्ति f. effect of imprecation , misfortune , evil RV. VS.

अभिशस्ति/ अभि-शस्ति f. one who curses or injures RV. AV.

अभिशस्ति/ अभि-शस्ति f. blame S3Br.

अभिशस्ति/ अभि-शस्ति f. " accusation "( ifc. ; See. मिथ्या-भिशस्ति)

अभिशस्ति/ अभि-शस्ति f. calumny , defamation L.

अभिशस्ति/ अभि-शस्ति f. asking , begging L.

"https://sa.wiktionary.org/w/index.php?title=अभिशस्ति&oldid=487757" इत्यस्माद् प्रतिप्राप्तम्