अभिशाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशापः, पुं, (अभि + शप् + घञ् वृद्धिः ।) स्वर्ण- स्तेयंत्वया कृतमित्यादिमिथ्यादूषणं वाक्यं । मिथ्या- पवादः । तत्पर्य्यायः । मिथ्याभिशंसनं २ । इत्य- मरः ॥ क्रोधात् द्विजादिभिर्दुःखाभिधारणं । इति पुराणं ॥ ब्राह्मणगुरुवृद्धसिद्धानां अनिष्टाभिशं- सनं । इति विजयरक्षितः ॥ (“यस्याभिशापात् दुःखार्त्तो दुःखं विन्दति नैषधः” । इति नलोपाख्याने ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशाप पुं।

सुरपानादि_मिथ्या_पापोद्भवनम्

समानार्थक:मिथ्याभिशंसन,अभिशाप

1।6।11।1।1

अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः। यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि(भी)शाप¦ पु॰ अभि + शप--घञ् वा दीर्घः।

१ मिथ्या-पवादकथने

२ आरोपितदोषकथने

३ अनिष्टं ते भूया-दित्याक्रोशे च
“वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन” ह॰ वं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशाप¦ m. (-पः)
1. False accusation, calumny.
2. Charge accusation.
3. Suffering from anger or passion.
4. Curse, imprecation. E. अभि, and शप to curse or swear, affix घञ्; or with ल्युट् affix अभिशपन।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशाप/ अभि-शाप m. curse Nir. etc.

अभिशाप/ अभि-शाप m. charge , accusation Ya1jn5. ii , 12 and 99 (See. अभी-शापand मिथ्या-भिशाप)

अभिशाप/ अभि-शाप m. false accusation , calumny L.

"https://sa.wiktionary.org/w/index.php?title=अभिशाप&oldid=487758" इत्यस्माद् प्रतिप्राप्तम्