अभिशीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशीत [abhiśīta] श्यात [śyāta], श्यात [श्यै-क्त] a. Cold, chilly, as wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिशीत/ अभि-शीत or अभि-श्यातmfn. ( श्यै) , cold , chilly Pa1n2. 6-1 , 26 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=अभिशीत&oldid=487760" इत्यस्माद् प्रतिप्राप्तम्