अभिषङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषङ्गः, पुं, (अभि + सन्ज + घञ् उपसर्गादिति षः ।) पराजयः । आक्रोशः । शपथः । इति मेदिनी ॥ मिथ्यापवादः । इति मथुरानाथः ॥ आलिङ्गनं । इत्यमरटीकायां रायमुकुटः ॥ सर्व्वतोभावेन सङ्गः । इति हलायुधः ॥ भूताद्यावेशः । यथा, -- “अभिघाताभिचाराभ्यामभिषङ्गाभिशापतः” । इति माधवकरः ॥ (पराभवः । परिभूतिः । “जाताभिषङ्गो नृपतिर्निषङ्गा- दुद्धर्त्तुमैच्छत् प्रसभोद्धृतारिः” । इति रघुवंशे । “तीव्राभिषङ्गप्रभवेन वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणां” । इति कुमारसम्भवे । शोकः । दुःखं । “अभि- षङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोध- यत्” । इति रघुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषङ्ग पुं।

शापवचनम्

समानार्थक:शाप,आक्रोश,दुरेषणा,आक्रोशन,अभीषङ्ग,अभिषङ्ग,परिग्रह

3।3।24।1।1

कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे। यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु॥

पदार्थ-विभागः : , गुणः, शब्दः

अभिषङ्ग पुं।

पराजयः

समानार्थक:भङ्ग,पराजय,अभिषङ्ग

3।3।24।1।1

कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे। यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषङ्ग¦ पु॰ अभि + सन्ज--घञ्।

१ पराभवे,

२ अक्रोशे,

३ शपथे,

४ व्यसने च
“अमिषङ्गजडं विजज्ञिवानिति” रघुः
“तीब्राभिषङ्गप्रभवेण वृत्तिम्” कुमा॰
“जातामिषङ्गोनृपतिर्निषङ्गात्”
“ततोऽभिषङ्गानिलविप्रविद्धा”
“विनोद-यिष्यन्ति नवाभिषङ्गाम्” इति च रघुः
“नवाभिषङ्गांनूतनदुःखामिति” मल्लि॰।

५ आसक्तौ
“मुहुरिति वनवि-भ्रमाभिषङ्गात्” माघः

६ भूताद्यावेशे अभिघाताभिषङ्गा-भ्यामभिचाराभिशापतः” माधवनिदानम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषङ्ग¦ m. (-ङ्गः)
1. Curse or imprecation.
2. An oath.
3. Defeat.
4. False accusation, calumny.
5. Association, company, connexion.
6. Embracing.
7. Possession by evil spirits.
8. Accession of passion. E. अभि against, along with, &c. षञ्ज to embrace, to unite, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषङ्गः [abhiṣaṅgḥ], (also अभिसङ्गः)

Complete contact or union; attachment, connection, association; कन्यका दुन्वन्ति हृदयं मनुष्याणामीदृशाद् दुरभिसङ्गात् Māl.7 ill attachment or union; Māl 8; मुहुरिति वनविभ्रमाभिषङ्गात् Śi.7.68; K.146,29.

Defeat, mortification, discomfiture; जाताभिषङ्गे नृपतिः R.2.3.

A sudden blow, shock or grief, a sudden calamity or misfortune, unexpected reverse; ततो$भिषङ्गानिलविप्रविद्धा R.14.54,77; Ku.3.73; ˚जडं विजज्ञिवान् R.8.75.

Possession by devils or evil spirits; अभिघाताभिषङ्गाभ्यामभिचाराभिशापतः Mādh. N.

An oath.

Embracing; copulation.

A curse or imprecation, abuse.

A false charge or accusation, calumny or defamation.

Contempt, disrespect.

The state of being disturbed in mind; उच्चारितं मे मनसो$भिषङ्गात् Mb.5.3.1. cf. अभिषङ्गस्तु शपथे शापे सङ्गे पराभवे Nm. -Comp. -ज्वरः fever caused by the action of evil spirits.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषङ्ग/ अभि-षङ्ग m. ( ifc. f( आ). Ragh. xiv , 77 )propensity or inclination to BhP.

अभिषङ्ग/ अभि-षङ्ग m. the state of being possessed by evil spirits(See. भूता-भिषङ्ग)or disturbed in mind MBh.

अभिषङ्ग/ अभि-षङ्ग m. humiliation , defeat MBh. Ragh. Kum.

अभिषङ्ग/ अभि-षङ्ग m. curse or imprecation MBh.

अभिषङ्ग/ अभि-षङ्ग m. false accusation , calumny L. (See. मिथ्या-भिषङ्ग)

अभिषङ्ग/ अभि-षङ्ग m. oath L.

अभिषङ्ग/ अभि-षङ्ग m. embracing L.

"https://sa.wiktionary.org/w/index.php?title=अभिषङ्ग&oldid=487762" इत्यस्माद् प्रतिप्राप्तम्