अभिषिक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषिक्त¦ त्रि॰ अभि + सिच--क्त।

१ कृताभिषेके राजादौ[Page0304-a+ 38]
“कन्दपं परिवीक्ष्य नूतनमनोराज्याभिषिक्तम्” सा॰ द॰।
“दीक्षितेष्वभिषिक्तेषु ब्रततीर्थपरेषु च” परा॰।
“सेनापत्येनदेवानामभिषिक्तो गुहस्तदा” भा॰ व॰ प॰

२ स्नाते च। अभिषिक्तेन निर्वृत्तम् सङ्कला॰ अण्। आभिषिक्तःअभिषिक्तनिर्वृत्ते कूपे पुं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषिक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Sprinkled.
2. Anointed, installed, inaugu- rated, enthroned. E. अभि before सिच् to sprinkle, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषिक्त [abhiṣikta], a. Sprinkled, anointed, installed. cf. मूर्धा- भिषिक्त.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषिक्त/ अभि-षिक्त mfn. sprinkled

अभिषिक्त/ अभि-षिक्त mfn. anointed , installed , enthroned(See. मूर्धा-भिषिक्त.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषिक्त वि.
(अधि + सिञ्च् + क्त) जिसका अभिषेक हो चुका है, शां.श्रौ.सू. 16.18.1 (यजमान राजा)।

"https://sa.wiktionary.org/w/index.php?title=अभिषिक्त&oldid=487768" इत्यस्माद् प्रतिप्राप्तम्