अभिषेक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषेकः, पुं, (अभि + सिच् + भावे घञ् ।) स्नानं । इति त्रिकाण्डशेषः ॥ (“एकदा सोऽभिषेकार्थमाजगाम महानदों” । इति विष्णुपुराणे । “निर्वृत्तपर्य्यन्यजलाभिषेकां । वासोवसानामभिषेकयोग्यं” । इति कुमारसम्भवे ।) अथ ~दोलयात्राभिषेकद्रव्याणि लिख्यन्ते । शी- तलजलं १ गोमयं २ गोमूत्रं ३ दुग्धं ४ दधि ५ घृतं ६ कुशोदकं ७ शङ्खोदकं ८ चन्दनोदकं ९ कुङ्कुमोदकं १० फलोदकं ११ पुष्पोदकं १२ चन्दन- पिष्टामलक्युद्वर्त्तनं १३ सुगन्धिजलं १४ तेनाष्ट- वारस्नानं तत्र द्वितीयसप्तमाष्टमवारेषु दुग्धघृत- रणभूषिताष्टकन्याः २३ सर्व्ववादित्राणि २४ अ- लङ्कृतवन्दी २५ । इति वाल्मीकरामायणे अयो- ध्याकाण्डं ॥ * ॥ अथ राजाभिषेकविधिः । पुरो- हितो राज्ञः प्रजापालनाधिकारसिद्ध्यर्थं परदिने- ऽभिषेके कर्त्तव्ये पूर्ब्बदिने गणेशमातृकापूजन- पुण्याहवाचननान्दीप्रभृति पूर्ब्बाङ्गं कुर्य्यात् । राजा राज्ञी च नियमं कृत्वा उपवासं कुर्य्यात् । पर- दिने अमात्यसामन्तसहितः पुरोहितः कृतमङ्गल- स्नानौ राज्ञीराजानौ मणिकाञ्चनपृथिवीपुष्पाणि स्पर्शयित्वा नानारत्नचन्द्रातपोपशोभितमण्डप- मध्ये व्याघ्रचर्म्माच्छादितासने उपवेशयेत् । ततः पूर्ब्बोत्तरनीचां वेदीं कृत्वा तत्र स्वगृह्योक्तविधि- नाग्निं संस्थाप्य घृताक्ताः पलाशाश्वत्थशमीसमिधो वैदिकैर्म्मन्त्रैर्जुहुयात् । तत औडुम्बरस्रुवेण वैदि- कमन्त्रैर्घृताहुतीर्जुहुयात् । ततः सर्व्वतोभद्रम- ण्डपे स्थापितस्वर्णरजतताम्रमृण्मयकलसस्थसर्व्वौ- षधिपल्लवैलालवङ्गादि-सुगन्धिद्रव्यसंवासितपुण्य- नदीतोयं सुवर्णविभूषितशङ्खेन ऋत्विग्भिः सह गृहीत्वा तूर्य्यघोषैर्मङ्गलपाठैः राजसूयवाजपेय- महाभिषेकोक्तसूक्तमन्त्रैः सस्त्रीकं राजानं प्राङ्- मुखं मूर्द्ध्नि कन्याभिः सहाभिषिञ्चेत् । ततोऽमा- त्यादयः सर्व्वे अभिषिञ्चेयुः । ततः पुरोहित- मन्त्रिसामन्तप्रकृतिपुरुषा अलङ्कृताभिः कन्याभिः सह सुवासोगन्धमाल्याद्यलङ्कृतराज्ञीराज्ञोर्ललाटे कुङ्कुमागुरुकस्तूर्य्यादिद्रव्यैस्तिलकं दद्युः । ततो राज्ञो मूर्द्ध्नि किरीटं दत्त्वा छत्रचामरादिराज- चिह्नद्रव्याणि समुपकल्पेयुः । ततो दुन्दुभिस्वस्ति- पुण्याहचतुर्व्वेदधोषैः स्वकुलक्रमागतनाम्ना अमुक त्वं राजा भव इत्युक्त्वा राजोपरि श्वेतकुसुम- लाजाक्षतादि विकिरेयुः । ततो वन्दिनो माग- धाश्च स्तुतिं कुर्य्युः । ततो ब्राह्मणा आशिषं कुर्य्युः । ततः अमात्यादयः राज्ञे उपायनानि दत्त्वा नमस्कुर्य्युः । इति महाभारतादयः ॥ * ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषेक¦ पु॰ अभि + सिच--घञ्।

१ विधिना शान्त्यर्थं, सेचने,

२ अधिकारप्राप्त्यर्थं स्नाने, यथा
“अथाभिषेकं रघुवंशकेतोः” रघुः। मन्त्रादिना शिरसि जलप्रक्षेपमात्रेण

३ मार्जने।

४ स्नानमात्रे च।
“कृताभिषेकां हुतजातवेदसम्” कुमा॰।
“निष्यन्दिनीरनिकरेण कृताभिषेकाः” माघः
“तत्राभिषेकंकुर्वाणो गोसहस्रफलं लभेत्”।
“तत्राभिषेकं कुर्ब्बीत पितृ-देवार्चने” रतः
“तत्राभिषेकं कुर्ब्बीत नागतीर्थे नराधिप। भा॰ व॰ प॰।

५ कर्म्मान्ते शान्त्यर्थं स्नाने च।
“सुरास्त्वाम-भिषिञ्चन्तु इत्यादिमन्त्रैर्स्नाने तच्च मत्कृततुलादानादिप-ड्वतौ

२०

६ पृष्ठे दृश्यम्।

६ प्रतिष्ठादौ देवादेः स्नपने च। करणे घञ्।

७ जले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषेक¦ m. (-कः) Bathing, sprinkling. E. अभि before सिच् to sprinkle, and घञ् affix; the word is often used for initiation, royal unction, &c. sprinkling with the water of the Ganges, or water in which various articles have been immersed, being an essential part of the rites; also for a religious ceremony, including the presentation of a variety of articles, fruits, gems, &c. along with water or fluid substances for the bathing of the deity to whom worship is offered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषेकः [abhiṣēkḥ], 1 Sprinkling, watering, wetting.

Anointing, inaugurating or consecrating by sprinkling water (a king, idol &c.). ततो हि नः प्रियतरं नान्यत्किंचिद्भविष्यति । यथाभिषेको रामस्य Rām.2.17.11; अग्निहोत्राभिषेकौ Kau. A. 1.3.

(Particularly) Coronation, inauguration, installation (of kings); royal unction; अथाभिषेकं रघुवंशकेतोः R.14.7.

The (holy) water required at inauguration, coronation water; अमात्यपरिषदं ब्रूहि संभ्रियतामायुषो राज्याभिषेक इति V.5; यौवराज्य ˚ ibid.; R.17.14.

Bathing; ablution, holy or religious bathing; अभिषेकोत्तीर्णाय काश्यपाय Ś.4; अत्राभिषेकाय तपोधनानाम् R.13.51, 1.85, 1.63,13.58,14.82; K.22,36,96; Ku.5.16;7.11; Ś.7.12; H.4.87.

Bathing or sprinkling with water (of a divinity to whom worship is offered).-Comp. -अहः day of coronation. -शाला coronationhall.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषेक/ अभि-षेक m. anointing , inaugurating or consecrating (by sprinkling water) , inauguration of a king , royal unction

अभिषेक/ अभि-षेक m. the water or liquid used at an inauguration S3Br. etc.

अभिषेक/ अभि-षेक m. religious bathing , ablution MBh. etc.

अभिषेक/ अभि-षेक m. bathing of the divinity to whom worship is offered L. (See. महा-भिषेकand मूर्धा-भिषेक.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--The anointing ceremony: when Puru, the last son was recommended by ययाति, the people said that it was धर्म to anoint the eldest; defined the law that the faithful son alone was fit for the throne; Puru having fulfilled his father's wishes was to be regarded the faithful and dutiful; this was agreed to; further it was endorsed by शुक्र. वा. ९३. ७६-87; ९९. ४५१.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिषेक न.
(घञ्) (अन्य वस्तुओं से मिश्रित) अभिषेक- जल, जिससे यजमान का सेचन होता है (अर्थात् यजमान पर छिड़का जाता है), का.श्रौ.सू. 15.6.8 (कण्डूयया अभिषेकेन प्रलिम्पते) ‘प्र पर्वतस्य’ आदि वा.सं. 1०.19 यजुष् के साथ। पु. अभिषेक जल को छिड़कना, का.श्रौ.सू. 15.4.41 ः राजा के लेपन का कृत्य (अर्थात् राजा को मालिश करने का कृत्य), जिसमें विभिन्न स्थलों से लाये गये एवं पवित्रीकृत (शुद्धीकृत) जल को यजमान (राजा) के ऊपर उड़ेला जाता है। लेपन-जल को चार पात्रों में विभाजित किया जाता है। ये चारों पात्र पलाश, उदुम्बर, न्यग्रोध एवं अश्वत्थ से निर्मित होते है। यजमान एक उष्णीष (पगड़ी) एक तर्प्य-वस्त्र एवं एक लबादा (पाण्डव) धारण अभिरूप अभिषेक 104 करता है (पहनता है), का.श्रौ.सू. 15.5.7-11, धनुष् एवं बाण को लेता है एवं ‘आविद्’ मन्त्रों का पाठ करता है, आ.श्रौ.सू. 18.14.1०. वह शीशे के एक टुकड़े को कुचलता है एवं दूर सरका देता है। यजमान उर्ध्वबाहु होकर (बाहुओं को ऊपर उठाए हुये) दिशाओं की ओर पादप्रक्षेप करता है। अध्वर्यु सर्वप्रथम उसके ऊपर जल उडे़लता है, तत्पश्चात् अन्य ऋत्विक् भी उसका अनुसरण करते हैं, का.श्रौ.सू. 15.5.3०; 6.9; आप.श्रौ.सू. 18.15.1०; 16.8. अभिषेक, अभिषेचनीय कर्म का चरम है; देखें-राज्याभिषेक, हीस्टर. पृ. 114-22. ‘चयन’ के समय अभिषेक, आप.श्रौ.सू. 15.19.5; वाज. के समय 18.6.6; अश्वमेध में, 2०.19.11. देखें Rau. W. Wiesbaden, 1957। अभिषेक अभिषेचनीय राजा के अभिषेक का कृत्य, जिसका यह महत्वपूर्ण घटक (सार भाग) है। उक्थ्य प्रकार का एक सोम याग, जो पाँच दिन तक चलता है एवं जिसमें 1 दीक्षा, 3 उपसद् एवं एक सवन दिन समाहित हैं, का.श्रौ.सू. 15.4.2; आप.श्रौ.सू. 18.12 में एक वर्ष लम्बी दीक्षा नियत की गई है; तु. (राजसूय), हीस्टर. 63-8; का.श्रौ.सू. 15.3.34, 35; 15.9.21; ला.श्रौ.सू. 9.1.4।

"https://sa.wiktionary.org/w/index.php?title=अभिषेक&oldid=487770" इत्यस्माद् प्रतिप्राप्तम्