अभिष्टव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिष्टवः [abhiṣṭavḥ], Praise, eulogy; देवा ब्रह्मादयः सर्वे उपतस्थु- रभिष्टवैः Bhāg.4.1.55.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिष्टव/ अभि-ष्टव See. अभि-ष्टु.

अभिष्टव/ अभि-ष्टव m. praise , eulogy BhP.

"https://sa.wiktionary.org/w/index.php?title=अभिष्टव&oldid=205413" इत्यस्माद् प्रतिप्राप्तम्