सामग्री पर जाएँ

अभिष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि(भी)ष्टि¦ त्रि॰ अभि + यज--इष वाक्तिन् वेदे पृ॰ एका॰। [Page0304-b+ 38]


“अभियष्टव्ये
“महां अभिष्टिरोजसा य॰

३३ ,

२५ , अभी-ज्यते इत्यभियष्टव्यः वे॰ दी॰।

२ अभिलाषे,। आसाद-भिष्टिकृदवसे यासदुग्रः” य॰

२० ,

४८ अभिष्टिमभिलाषंकरोतीत्यभिष्टिकृत् मनोरथप्रदः” इति वेददी॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिष्टि/ अभि-ष्टि m. ( स्-ति, fr. 1. अस्See. 1. pl. स्-मस्, etc. ) an assistant , protector [" one who is superior or victorious " NBD. ], (generally said of इन्द्र) RV. VS.

अभिष्टि/ अभि-ष्टि f. ( अभि-ष्टिस्)assistance , protection , help RV. AV. VS. (See. स्व्-अभिष्टि.)

अभिष्टि/ अभि-ष्टि See. s.v.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिष्टि स्त्री.
सहयोग, सहायता, शां.श्रौ.सू. 7.1०.1०। अभिष्टु (अभि + स्तु) प्रार्थना करना, निवेदन करना (होतर् घर्म अभिष्टुहि) भा.श्रौ.सू. 11.6.1; तु. अभिष्टवन। अभिष्टोभेत् (अभि + स्तुभ् + लट् तिप्) प्रशंसा में गायन करना चाहिए, ला.श्रौ.सू. 1.12.11; द्रा.श्रौ.सू. 3.4.25। अभिसंनम् मूलपाठ में शब्दों को स्थानापन्न करते हुए परिवर्तन करना, शां.श्रौ.सू. 1.17.2०।

"https://sa.wiktionary.org/w/index.php?title=अभिष्टि&oldid=476731" इत्यस्माद् प्रतिप्राप्तम्