अभिष्टु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिष्टु [abhiṣṭu], 2 P. (-स्तु)

To praise, laud, extol; अथ इतरामभिष्टुवन्ति U.5; Śi.15.2.

To consecrate, invoke.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिष्टु/ अभि-ष्टु ( स्तु) , -ष्टौति( impf. -अष्टौत्Pa1n2. 8-3 , 63 , or also -अस्तौत्Pa1n2. 8-3 , 119 Ka1s3. ; Subj. 1. pl. -ष्टवामRV. viii , 100 , 3 ; Imper. 2. sg. -ष्टुहिRV. i , 54 , 2 )to praise , extol RV. etc. : A1. (3. sg.) -ष्टुवतेid. MBh. xii , 7715.

"https://sa.wiktionary.org/w/index.php?title=अभिष्टु&oldid=205421" इत्यस्माद् प्रतिप्राप्तम्