अभिसंधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसंधानम् [abhisandhānam], 1 Speech, word, deliberate declaration promise; सा हि सत्याभिसंधाना Rām.

Cheating, deception; पराभिसन्धानमधीयते यैः Ś.5.25. पराभिसंधानपरं यद्यप्यस्य विचेष्टितम् R.17.76.

Aim, intention, purpose; अन्याभिसंधानेनान्यवादित्वमन्यकर्तृत्वं च Mitā.

Making peace.

Attachment or interest in any object; यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम् Mb.1.91.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसंधान/ अभि-संधान n. the being allied or connected , connection between (in comp. ) MBh. i , 3639

अभिसंधान/ अभि-संधान n. " speech , deliberate declaration " (only ifc. See. सत्या-भ्)

अभिसंधान/ अभि-संधान n. attachment or interest in any object

अभिसंधान/ अभि-संधान n. special agreement

अभिसंधान/ अभि-संधान n. overcoming , deceiving Ragh. xvii , 76

अभिसंधान/ अभि-संधान n. making peace or alliance L.

"https://sa.wiktionary.org/w/index.php?title=अभिसंधान&oldid=487784" इत्यस्माद् प्रतिप्राप्तम्