अभिसंधाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसंधायः [abhisandhāyḥ], = अभिसंधि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसंधाय/ अभि-संधाय ind.p. aiming at , having in view

अभिसंधाय/ अभि-संधाय coming to an agreement regarding( acc. ) Mn. ix , 52

अभिसंधाय/ अभि-संधाय overcoming Ma1lati1m. etc.

अभिसंधाय/ अभि-संधाय bringing in contact with (as an arrow with a bow) , place upon( instr. ) R. v , 36 , 42.

"https://sa.wiktionary.org/w/index.php?title=अभिसंधाय&oldid=205486" इत्यस्माद् प्रतिप्राप्तम्