अभिसंस्कार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसंस्कारः [abhisaṃskārḥ], 1 Idea, thought, imagination.

Vain or profitless performance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसंस्कार/ अभि-संस्कार m. " the being formed " , development (as of seeds) Car.

अभिसंस्कार/ अभि-संस्कार m. preparation ib.

अभिसंस्कार/ अभि-संस्कार m. conception , idea Buddh.

"https://sa.wiktionary.org/w/index.php?title=अभिसंस्कार&oldid=487790" इत्यस्माद् प्रतिप्राप्तम्