अभिसन्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसन्धिः, पुं, (अभिसन्धानं अभि + सम + धा + भावे किः ।) अभिसन्धानं । उद्देशः । यथा, -- “पितॄन्नमस्ये दिवि ये च मूर्त्ताः, स्वधाभुजः काम्यफलाभिसन्धौ । प्रदानशक्ताः सकलेप्सितानां, विमुक्तिदा येऽनभिसंहितेषु” ॥ इति रुचिस्तवः ॥ (“अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरं । स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे” ॥ इति कुमारसम्भवे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसन्धि¦ पु॰ अभि + सम् + वा--भावे कि।

१ फलाद्युदेशे।
“स्वर्गाभिसन्धि मकृतं वञ्चनामिव मेनिरे” कुमा॰।
“स्वधाभुजः काम्यफलाभिसन्धौ” रुचिस्तवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसन्धि¦ f. (-न्धिः)
1. Cheating, deceit.
2. Purpose, object.
3. Special agreement.
4. Making peace or alliance.
5. Joint junction. E. अभि, and सन्धि agreement, &c.

"https://sa.wiktionary.org/w/index.php?title=अभिसन्धि&oldid=487796" इत्यस्माद् प्रतिप्राप्तम्