अभिसरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसरण¦ न॰ अभि + सृ--ल्युट्।

१ अभिगमने

२ नायक-योरेकतरेण रागेण सङ्केतस्थानगमने च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसरणम् [abhisaraṇam], 1 Approaching, going to meet (also with hostile intentions).

Meeting, rendezvous, assignation or appointment of lovers; त्वदभिसरणरभसेन वलन्ती पतति पदानि कियन्ति चलन्ती Gīt.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसरण/ अभि-सरण n. meeting , rendezvous (of lovers) Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिसरण&oldid=487801" इत्यस्माद् प्रतिप्राप्तम्