अभिसारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिसारी/ अभि-सारी f. N. of a town MBh. ii , 1027.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhisārī : f.: Name of a city.

Situated in the north-west near the Trigartas; described as attractive (ramyā); Arjuna conquered it in his expedition to the north-west and north before the Rājasūya 2. 24. 18, 17.


_______________________________
*3rd word in left half of page p508_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Abhisārī : f.: Name of a city.

Situated in the north-west near the Trigartas; described as attractive (ramyā); Arjuna conquered it in his expedition to the north-west and north before the Rājasūya 2. 24. 18, 17.


_______________________________
*3rd word in left half of page p508_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अभिसारी&oldid=487804" इत्यस्माद् प्रतिप्राप्तम्