अभिहन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिहन् [abhihan], 2 P.

To strike, smite, beat (fig. also); thump at; अभिहन्ति हन्त कथमेष माधवम् (स्मरः) Māl.1.39; लोष्टैरभिध्नन्तो नयत U.4; कल्लोलमालाभिहतः पोतः Dk.7.

To hurt, injure, kill, destroy.

To drive or beat off, ward off; आलोलपत्राभिहतद्विरेफम् (अरविन्दम्) R.6.13.

To strike or beat (as a drum &c.). ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त Bg.1.13.

To befall, attack; affect, overpower; Dk.6. -Caus. To strike &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिहन्/ अभि- (2. sg. Imper. -जहिimpf. -हन्[ RV. v , 29 , 2 ] and perf. -जघन्थ)to thump at , strike , kill RV. etc. ; to beat (as a drum , etc. ) MBh. vi , 1535 Bhag. etc. ; to afflict , visit with( instr. ) MBh. xiii , 4375 Ma1rkP. : Desid. -जिघांसति, to intend to strike down RV. vii , 59 , 8.

"https://sa.wiktionary.org/w/index.php?title=अभिहन्&oldid=205712" इत्यस्माद् प्रतिप्राप्तम्