अभिहर्य्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिहर्य्/ अभि- (3. pl. -हर्यन्ति; Subj. A1. -हर्यत[ AV. iii , 30 , 1 ])to wish anything to be near , call it near TS. ; to like , love RV. x , 112 , 6 AV. ; ( -हर्यति) S3Br. xiv (See. अभि-हृ, Caus. Pass. )

"https://sa.wiktionary.org/w/index.php?title=अभिहर्य्&oldid=205720" इत्यस्माद् प्रतिप्राप्तम्