अभिहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिहितम्, त्रि, (अभि + धा + कर्म्मणि क्तः ।) उक्तं । कथितं । इत्यमरः ॥ (“अर्थिनाभिहितोयोऽर्थः प्रत्यर्थी यदि तं तथा । सम्भोजिनी साभिहिता पैशाची दक्षिणा द्विजैः” ॥ इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिहित वि।

उक्तम्

समानार्थक:उक्त,भाषित,उदित,जल्पित,आख्यात,अभिहित,लपित

3।1।107।2।6

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिहित¦ त्रि॰ अभि + वा--क्त।

१ अभिधया वृत्त्या बोधिते

२ उक्ते।
“अभिहिते प्रथमा” वा॰। अभिधानञ्च प्रायेण्ण तिङ्कृत्तद्धितसमासैः क्कचिदव्ययेन। तत्तद्गतसंख्याया अभिहितत्वेकर्त्तृकर्मणोरभिहितत्वमिति नैयायिकाः भवति च ग्रामंगच्छति चैत्रः ग्रामो गम्यते चैत्रेणेत्यादौ कर्तृकर्मगत-संख्याया आख्यातेनाभिधानमतस्तत्र प्रथमोपपत्तिः। तथाचास्व्यातार्थसंख्यावत्त्वेन कर्त्तृकर्म्मणोः अभिहित-त्वम्। वैयाकरणमते कर्त्तृकर्मणोरेव आख्यातेना-भिधानमिति भेदः।
“अनभिहिते” पा॰ अनभिहिते[Page0306-b+ 38] इत्यधिकाये कर्मादौ द्वितीयादि
“इति प्रविश्याभिहिताद्विजन्मना” कु॰ अस्य वच्यर्थकतया गौणे कर्मणि क्त। वचनोद्देश्यत्वेन तस्याः कर्म्मत्वादुक्तता। गौणकर्म्मणोऽप्रयोगेतु मुख्यकर्म्मणोवचनादेरुक्तता।
“वासुदेवेनाभिहिते वाक्येतेन महात्मना” भा॰ उ॰ प॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिहित¦ mfn. (-तः-ता-तं) Spoken, said, declared. E. अभि before धा to have, the part. affix क्त, and हि substituted for the root.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिहित [abhihita], p. p.

(a) Said, declared, spoken, mentioned; मयाभिहितम्, तेनाभिहितम् &c. (b) Predicated, asserted; अनभिहिते कर्मणि द्वितीया P.II.3.1-2. (c) Spoken to, addressed, called, named. (d) Whispered, promoted to say; determined.

Fastened, placed upon. -तम् A name, expression, word; हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि च Bhāg.1.15.27. ˚त्वम् being said or spoken to, a declaration; authority, test. -Comp. -अन्वयवादः, -वादिन् m. a particular doctrine (or the follower of that doctrine) on the import of words, as opposed to अन्विताभिधानवाद, -वादिन्. The anvitābhidhānavādins (the Mīmāṁsakas, the followers of Prabhākara) hold that words only express a meaning (अभिधान) as parts of a sentence and grammatically connected with one another (अन्वित); that they, in fact, only imply an action or something connected with an action; e. g. घटम् in घटम् आनय means not merely 'jar', but 'jar' as connected with the action of 'bringing' expressed by the verb. The abhihitānvayavādins (the Bhāṭṭas or the followers of Kumārilabhaṭṭa who hold the doctrine) on the other hand hold that words by themselves can express their own independent meanings which are afterwards combined into a sentence expressing one connected idea; that, in other words, it is the logical connection between the words of a sentence, and not the sense of the words themselves, that suggests the import or purport of that sentence; they thus believe in a tātparyārtha as distinguished from vāchyārtha; see K. P.2 and Maheśvara's commentary ad hoc. ˚तिः f. Naming, speaking &c.

अभिहित [abhihita] ति [ti], ति See under अभिधा.

अभिहितः [abhihitḥ], f.

Striking, beating, hurting &c.

(In Math.) Multiplication.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिहित/ अभि-हित See. s.v.

अभिहित/ अभि-हित mfn. ( धा) , harnessed or put to (as a horse) RV. AV. S3Br.

अभिहित/ अभि-हित mfn. named , called Mn. iii , 141 , etc.

अभिहित/ अभि-हित mfn. held forth , said , declared , spoken MBh. Mn. etc.

अभिहित/ अभि-हित mfn. spoken to Kum. etc.

अभिहित/ अभि-हित m. N. of a chief L.

अभिहित/ अभि-हित n. a name , expression , word.

"https://sa.wiktionary.org/w/index.php?title=अभिहित&oldid=487814" इत्यस्माद् प्रतिप्राप्तम्