अभीक्ष्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीक्ष्णम्, क्ली, (क्षणमभिगतं, प्रादिसमासः पृषो- दरादित्वात् दीर्घः अलोपश्च ।) भृशं । नित्यं । तद्युक्तक्रिययोऽस्त्रि । इति मेदिनी ॥ (पुनः पुनः । शश्वत् । अविरतं । निरन्तरं । “उदीर्णरागप्रति- रोधंकं जनैरभीक्ष्णमक्षण्णतयातिदुर्गमः” । इति माघः ॥ “इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस्तुल्यकुलस्य लक्ष्मीं” । इति भट्टिकाव्ये ।)

अभीक्ष्णम्, व्य, (अभि + क्ष्णु तेजने डमु, पृषोदरा- दित्वात् दीर्घः “स्वरादिनिपातमव्ययम्” इति अव्ययं ।) पुनः पुनः । अनारतं । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीक्ष्ण¦ त्रि॰ अभि + क्ष्णु--तेजने बा॰ ड पृ॰ दीर्घः अभि-गतः क्षणं बा पृ॰।

१ सन्तते

२ भृशे च।

३ क्रिया-पौनःपुन्ये” न॰।
“महारण्यमनभीक्ष्णोपसेवितम्” रामा॰। अभीक्ष्णस्य भावः ष्यञ्। आभीक्ष्ण्यम् सन्ततभावे
“नित्यबीप्सायोः” पा॰
“आभीक्ष्णये” इति सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीक्ष्ण¦ mfn. (-क्ष्णः-क्ष्णा-क्ष्णं)
1. Repeated, frequent.
2. Constant, perpetual. ind. (-क्ष्णम्)
1. Repeatedly, again and again.
3. Perpetually, con- stantly. E. अभि before क्ष्णा to whet, डम् affix, and the इ of अभि made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीक्ष्ण [abhīkṣṇa], a. [अभिगतः क्षणं पृषो˚; अभीक्ष्णं अभिक्षणं भवति तद्धि क्षणमाभिमुख्येन स्थितं भवति Nir.] Repeated, frequent.

Constant, perpetual.

Excessive. -क्ष्णम् ind.

Frequently, repeatedly; क्षते प्रहारा निपतन्त्यभीक्ष्णम् Pt.2. 186.

Constantly,

Very much, exceedingly.

Quickly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीक्ष्ण mfn. (contr. of अभिक्षणSee. Nir. ii , 25 ), constant , perpetual L.

अभीक्ष्ण mfn. in comp. for अभीक्ष्णम्See.

अभीक्ष्ण mfn. presently , at once

अभीक्ष्ण mfn. very , exceedingly (in comp. अभीक्ष्ण-) Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=अभीक्ष्ण&oldid=487819" इत्यस्माद् प्रतिप्राप्तम्