अभीरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरुः, पुं, (भी + कर्त्तरि शीलार्थे क्रुः ततो नञ्- समासः ।) भैरवः । यथा, -- “अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः” । इति वटुकभैरवस्तवः ॥ निर्भये त्रि ॥ (निर्भीकः । भयहीनः । निःशङ्कः । “स्थाने युद्धे च कुशलान- भीरूनविकारिणः” । इति मनुः ।)

अभीरुः, स्त्री, (भी + कर्त्तरि क्रु शीलार्थे, नञ्- समासः ।) शतमूली । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरु(लु)¦ त्रि॰ न॰ त॰।

१ भीरु(लु)भिन्ने युद्धादाबुत्साहा-न्वित।
“स्थाने युद्धे च कुशलानभीरूनविकारिणः” मनुः
“ते वाशीमत इष्मिणो अभीरवः” ऋ॰

१ ,

८७ ,

६ ।

२ वटु-कभैरवे पु॰
“अभीरुर्भैरवो भीरुर्भूतपोयोगिनीपतिः” वटु-कस्तवः

७ त॰। युद्धस्थाने न॰। शतमूल्यां स्त्री असङ्कुचित-पत्रत्वात्तथात्वम्। वा ऊङ्। अभीरूः शतमूल्याम्।
“अभीरूमिसिसिन्धूथवत्सकोशीरपद्मकैः” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरु¦ mfn. (-रुः-रुः-रु) Fearless, undaunted. m. (-रुः) A name of BHAIRAVA. f. (-रुः) A plant, (Asparagus recemosus.) See शतमूली। E. अ neg. भीरु timid: as applied to the plant, not fearful of breaking, from the number of its roots.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरु [abhīru], a. (रुः, -रू f.)

Fearless.

Unterrific, harmless.

रुः N. of Śiva or Bhairava.

Name of a prince in the Mb. -रुः f. -अभीरुपत्री N. of a plant (Mar. शतावरी) Asparagus Racemosus. -रु n. A place of battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीरु/ अ-भीरु mfn. ( m. acc. र्वम्, 4 ; nom. pl. रवस्)fearless RV. Mn. vii , 190

अभीरु/ अ-भीरु mfn. not terrific( nom. pl. f. रवस्) RV. viii , 46 , 7

अभीरु/ अ-भीरु m. N. of a prince MBh. i , 2689

अभीरु/ अ-भीरु m. N. of भैरवor शिव

अभीरु/ अ-भीरु f. ( उस्)([ L. ])or( ऊ)([ Sus3r. ])the plant Asparagus Racemosus.

अभीरु/ अ-भीरु etc. See. 1. अ-भी.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ABHĪRU : A Rājarṣi who was born of the sixth Kālakeya. (M.B. Ādi Parva, Chapter 67, Verse 53).


_______________________________
*4th word in left half of page 2 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अभीरु&oldid=487831" इत्यस्माद् प्रतिप्राप्तम्