अभीष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीष्टम्, त्रि, (अभि + इष् + कर्म्मणि क्तः ।) वाञ्छितं । तत्पर्य्यायः । अभीप्सितं २ हृद्यं ३ दयितं ४ वल्लभं ५ प्रियं ६ । इत्यमरः ॥ (“प्राणायथात्मनोऽभीष्टा भूतानामपि ते तथा” । इति हितोपदेशः । “अभीष्टायामभूद्ब्रह्मन् पितुरत्यन्तवल्लभः” । इति विष्णुपुराणं ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीष्ट वि।

प्रियम्

समानार्थक:अभीष्ट,अभीप्सित,हृद्य,दयित,वल्लभ,प्रिय,मधुर

3।1।53।2।1

तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्. अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीष्ट¦ त्रि॰ अभि + इष--क्त।

१ वाञ्छिते,

२ दयिते,

३ हृद्येच
“स्नातकं गुरुमभीष्टमृत्विजम्” माघः।
“आत्मानम-खिलाधारमाश्रयेऽभीष्टसिद्धये” वे॰ सा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Wished, desired. f. (-ष्टा) A perfume. See रेणुका। E. अभि repeatedly, and इष्ट wished.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीष्ट [abhīṣṭa], p. p.

Wished, desired.

Dear, favourite, darling; अनभीष्टदम्पत्योः Pt.1.174; oft. with gen. of person; H.1.12.

Optional. -ष्टः A darling.

ष्टा A mistress, beloved woman.

Betel.

ष्टम् An object of desire.

A desirable object (अभिमत); अन्यस्मै हृदयं देहि नानभीष्टे घटामहे Bk.2.24. -Comp. -देवता favourite deity. -लाभः, -सिद्धिः f. gaining a desired object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभीष्ट/ अभी mfn. wished , desired , dear TS. etc.

अभीष्ट/ अभी m. a lover Pan5cat. Sa1h. (See. -तमbelow)

अभीष्ट/ अभी m. betel L.

अभीष्ट/ अभी n. wish.

"https://sa.wiktionary.org/w/index.php?title=अभीष्ट&oldid=487839" इत्यस्माद् प्रतिप्राप्तम्