अभूमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभूमिः, स्त्री, (न भूमिः, नञ्समासः ।) स्थाना- भावः । अनाधारः । आश्रयाभावः । यथा । “अभूद- भूमिः प्रतिपक्षजन्मनां भियाम्” इति माघः ॥ “नाभूदभूमिः स्मरशायकानाम्” इति नैषधं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभूमि¦ स्त्री न॰ त॰।

१ अनाश्रमे अविषये
“अभूदभूमिःप्रतिपक्षजन्मनां भियामिति” माघः
“अभूमिरियमपन-यस्य” शकु॰
“नाभूदभूमिः स्मरशायकानाम्” नैष॰।
“सखलुमनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः” इति शकु॰। अप्राशस्त्ये न॰ त॰। अप्रशस्तभूमौ। न॰ ब॰। भूमिशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभूमि¦ f. (-मिः) Want of place of refuge or support, destitution, priva- tion. E. अ neg. भूमि site.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभूमिः [abhūmiḥ], f.

Non-earth, anything but earth,

An unfit place or object, no proper object for, beyond the reach or scope of; अभूमिरियं मालविकायाः M.3; अभूमिरियमविनयस्य Ś7; स खलु मनोरथानामप्यभूमिर्वि- सर्जनावसरसत्कारः ibid. far exceeded or transcended my (highest) expectations; Śi.1.42; Śānti.4.22. K. 45,196,24.

Comp. ज produced in a bad or improper place.

not produced in earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभूमि/ अ-भूमि f. non-earth , anything but earth Ka1tyS3r.

अभूमि/ अ-भूमि f. no proper place or receptacle or object for( gen. ) S3a1k. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Citraka. Br. III. ७१. ११५; वा. ९६. ११४.
(II)--a son of अश्विनि and अक्रूर. M. ४५. ३३.
"https://sa.wiktionary.org/w/index.php?title=अभूमि&oldid=487852" इत्यस्माद् प्रतिप्राप्तम्