अभेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभेदः, त्रि, (नास्ति भेदो यस्य सः ।) भेदरहितः । अविशेषः । यथा, -- “अभेदः शिवरामयोः” इति पुराणं ॥ (तादात्म्यम् । “काकः कृष्णः पिकः कृष्णः स्त्वभेदः पिककाकयोः । वसन्ते समुपायाते काकः काकः पिकः पिकः” ॥ इति नीतिरत्ने । “भेदेऽप्यभेदः सम्बन्धे सम्बन्ध- स्तद्विपर्य्ययौ” । इति साहित्यदर्पणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभेद¦ पु॰ अभावे न॰ त॰। भेदाभावे ऐक्ये
“गतयोरभेद-मिति सैन्ययोस्तयोः” माघः
“अभेदः शिवरामयोः” पुरा॰
“रलयोर्दलयोश्चैव जययोर्बवयोरपि। शसयोर्णनयोश्चान्तेसविसर्गाविसर्गयोः। सविन्दुकाविन्दुकयोः स्यादभेदेन कल्प-नम्” आलङ्कारिकाः
“गुणगुणिनोः क्रियाक्रियावतोश्चाभेद” इति सांख्यादयः। अभेदश्च भेदाभाव इति बहवः। तादा-त्म्यमिति तु साङ्ख्यादयः। तादात्म्यञ्च तत्सत्त्वनियतस-त्ताकत्वं तेन गुणगुणिनोः क्रियाक्रियावतोरपि तादात्म्यगुणक्रिययोर्द्रव्यनियतसत्ताकत्वात् अतएव वेदान्तपरि-भाषायोम सत्यैक्ये मिथोभेदस्त दात्म्यमित्युक्तं द्रव्यगुण-[Page0309-b+ 38] योर्मिथोभेदसत्त्वेऽपि तत्सत्त्वनियतसत्ताकत्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभेद¦ m. (-दः) Identity, absence of difference or distinction. mfn. (-दः-दा-दं) Alike, identical. E. अ neg. भेद distinction.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभेद [abhēda], a.

Undivided.

Identical, same, alike; तयोरभेदप्रतिपत्तिरस्ति मे Bh.3. v. l.

दः Absence of difference or distinction, identity, sameness;

unity, oneness; भेदाभेदयोर्भेदो ग्रहीतव्यः । ŚB. on MS.1.6.3. तद्रूपकमभेदो य उपमानोपमेययोः K. P.1, Śi.13.25.

Close union; इच्छतां सह वधूभिरभेदम् Ki.9.13. अभेदेन च युध्येत रक्षेच्चैव परस्परम् H.3.72; आशास्महे विग्रहयोरभेदम् Bh.1.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभेद/ अ-भेद m. non-fracture , compactness , closeness of array RPra1t. etc.

अभेद/ अ-भेद m. absence of difference or distinction , identity

अभेद/ अ-भेद mfn. not different , identical VP.

"https://sa.wiktionary.org/w/index.php?title=अभेद&oldid=487860" इत्यस्माद् प्रतिप्राप्तम्