अभौतिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभौतिक [abhautika], a. (-की f.) Not material, not elemental, not produced by the gross elements; mental.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभौतिक/ अ-भौतिक mfn. not relating to or produced by the gross elements , not material Comm. on Nya1yad. etc.

"https://sa.wiktionary.org/w/index.php?title=अभौतिक&oldid=487867" इत्यस्माद् प्रतिप्राप्तम्