अभ्यङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यङ्गः, पुं, (अभि + अन्ज घञ् कुत्वं ।) तैलमर्दनं । तत्पर्य्यायः । स्नेहनं २ । इति राजनिर्घण्टः ॥ यथा, -- “तैलमल्पं यदङ्गेषु न च स्याद्बाहुतर्पणं । सा मार्ष्टिः पृथगम्यङ्गो मस्तकादौ प्रकीर्त्तितः ॥ अभ्यङ्गमाचरेन्नित्यं स जराश्रमवातहा । शिरःश्रवणपादेषु तं विशेषेण शीलयेत्” ॥ इत्यायुर्व्वेदः ॥ * ॥ अस्य गुणाः । मार्दवकारित्वं । कफवातनाशित्वं । धातुपुष्टिजनकत्वं । त्वग्वर्णबल- प्रदत्वञ्च ॥ पादाभ्यङ्गगुणाः । निद्राचक्षुर्हितकारित्वं । पादरोगनाशित्वञ्च ॥ पादगते द्वे शिरे चक्षुषि सम्बद्धे स्तः अतश्चक्षुर्हितार्थिना पादाभ्यङ्गः कर- णीयः ॥ कफग्रस्तकृतभेदवमनाजीर्णिभिर्नाभ्यङ्गः करणीयः । इति राजवल्लभः ॥ * ॥ अपरञ्च । “मूर्द्ध्नि दत्तं यदा तैलं भवेत् सर्व्वाङ्गसङ्गतं । स्रोतोभिस्तर्पयेद्बाहू स चाभ्यङ्ग उदाहृतः” ॥ तत्पर्य्यायः । अम्यञ्जनं २ । इति शुद्धितत्त्वधृता- युर्व्वेदः ॥ आभां इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यङ्ग¦ पु॰ अभि + अन्ज--घञ् कुत्वम्। तैलादिमर्द्दने।
“मूर्ध्नि दत्तं यदा तैलं भवेत् सर्वाङ्गसङ्गतम्। स्रोतोमिस्त-र्पयेत् बाहू अभ्यङ्गः स उदाहृतः”
“तैलमल्पं यदाङ्गेषुन च स्याद्बाहुतर्पणम्। संमार्ष्टिबहुशोऽभ्यङ्गोमस्तकादौप्रकीर्त्तितः” इति चवैद्यकोक्ते

२ विशेषाभ्यङ्गे च।
“तैलाभ्य-[Page0310-a+ 38] ङ्गनिषेधे तु तिलतैलं निषिध्यते”।
“अतैलं सार्षपं तैलंयत् तैलं पुष्पवासितम्। अंदुष्टं पक्वतैलञ्च स्नानाभ्यङ्गेषुनित्यश” इति च ति॰ त॰ स्मृतिः।
“अभ्यङ्गनेपथ्यमलञ्चकार” कुमा॰।
“अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपान-च्छत्रधारणमिति” मनुः।
“अभ्यङ्गमाचरेन्नित्यं सजरा-श्रमवातहम्”।
“शिरःश्रवणपादेषु तं विशेषेण शोल-येत्” वैद्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यङ्ग¦ m. (-ङ्गः)
1. Rubbing the body with unctuous substances; smear- ing the body with oil, inunction.
2. Unguent, liniment, oily applica- tion.
3. Applying collyrium to the eyes.
4. Sediment of oil, oil cake. E. अभि, and अञ्ज to anoint, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यङ्गः [abhyaṅgḥ], 1 Smearing the body with unctuous or oily substances, smearing with oil; अभ्यङ्गने पथ्यमलंचकार Ku.7.7; स्तन्यदानाभ्यङ्गपोषणादिभिः पुपोष Pt.5; Ms.2.178.

Smearing in general, inunction.

An unguent, salve, liniment.

cream of milk; (Nigh.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यङ्ग/ अभ्य्-अङ्ग m. rubbing with unctuous substances , inunction Mn. ii , 178 , etc.

अभ्यङ्ग/ अभ्य्-अङ्ग m. unguent Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=अभ्यङ्ग&oldid=487872" इत्यस्माद् प्रतिप्राप्तम्