अभ्यनुज्ञा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यनुज्ञा¦ स्त्री॰ अभि + अनु + ज्ञा--अङ्। अनुज्ञायाम् इदंकुरु इत्यादिना प्रवर्त्तने
“कृताभ्यनुज्ञा गुरुणा गरीयसा” कुमा॰
“पपौ वशिष्ठेन कृताभ्यनुज्ञः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यनुज्ञा¦ f. (-ज्ञा)
1. Order, command.
2. Assent, permission. Also अभ्यनुज्ञानं E. अभि, and अनुज्ञा order.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यनुज्ञा [abhyanujñā], 9 U.

To permit, assent or agree to, approve; अतो$भ्यनुजानातु भवती K.29; M.3;

To permit one to go, grant leave to, dismiss. -Caus. To ask for leave, to depart, take leave.

अभ्यनुज्ञा [abhyanujñā] ज्ञानम् [jñānam], ज्ञानम् 1 Consent, approval, permission. कृताभ्यनुज्ञा गुरुणा गरीयसा Ku.5.7, R.2.69.

Order, command.

Granting leave of absence, dismissing.

Admission of an argument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यनुज्ञा/ अभ्य्-अनु- to assent to , approve , allow , permit , concede MBh. etc. ; to authorize , direct MBh. ii , 1225 ; to allow one to depart , dismiss MBh. etc. ; ( ind.p. -ज्ञय; Inf. -ज्ञातुम्)to take leave , ask for leave to depart MBh. xiv , 146 R. : Caus. ( ind.p. -ज्ञाप्य; fut. p. -ज्ञापयिष्यत्)to ask for leave to depart MBh.

अभ्यनुज्ञा/ अभ्य्-अनुज्ञा f. ( ifc. f( आ). )assent , approval Ragh. ii , 69 Nya1yad.

अभ्यनुज्ञा/ अभ्य्-अनुज्ञा f. authorization , permission RPra1t. A1s3vGr2.

अभ्यनुज्ञा/ अभ्य्-अनुज्ञा f. granting leave of absence , dismissing R. etc.

"https://sa.wiktionary.org/w/index.php?title=अभ्यनुज्ञा&oldid=487875" इत्यस्माद् प्रतिप्राप्तम्