सामग्री पर जाएँ

अभ्यनुवच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यनुवच्/ अभ्य्-अनु- ( perf. -अनू-वाच)to declare or state or utter with reference to( acc. ) AitBr. : Pass. (3. pl. -अनू-च्यन्ते)to be referred to by some statement or verse S3Br.

"https://sa.wiktionary.org/w/index.php?title=अभ्यनुवच्&oldid=205946" इत्यस्माद् प्रतिप्राप्तम्