अभ्यन्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तरम्, क्ली, (अन्तरमभिगतं प्रादिसमासः ।) मध्यं । तत्पर्य्यायः । अन्तरालं २ । इत्यमरः ॥ अन्तः ३ अन्तरं ४ अन्तरालकं ५ । इति राज- निर्घण्टः ॥ (“प्राणापाणौ समौ कृत्वा नासाभ्यन्तरचारिणौ” । इति भगवद्गीता ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर नपुं।

मध्यमात्रदिशः_नाम

समानार्थक:अभ्यन्तर,अन्तराल

1।3।6।1।1

अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्. अभ्र मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर¦ न॰ अभिगतमन्तरम्।

१ अन्तराले, मध्य-स्थाने।
“नवोटजाभ्यन्तरसम्भृतानलम्” कुमा॰।
“प्रदीपःस्नेहमादत्ते दशयाभ्यन्तरस्थया”
“शमीमिवाभ्यन्तरलीन-पावकाम्” इति च रघुः।
“ब्रह्मद्विट्परिवित्तिश्च गणा-भ्यन्तर एव च” मनुः।

२ उभयोर्मध्ये

३ अन्तःकरणे च। अभ्यन्तरे भवः अण् आभ्यन्तरम्। अन्तःकरणस्थे त्रि॰
“शौचन्तु द्विविधं प्रोक्तं वाह्यमाभ्यन्तरं तथा। मृज्जलाभ्यांस्मृतं वाह्यं भावशुद्धिस्तथान्तरम्। अशौचाद्धि वरंवाह्यं तस्मादाभ्यन्तरं वरम्” दक्षः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर¦ n. (-रं)
1. Included space.
2. Inner part, middle. E. अभि and अन्तर within.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर [abhyantara], a. [अभिगतमन्तरम्] Interior, internal, inner (opp. बाह्य); R.17.45; K.66; कृच्छ्रो$भ्यन्तरशोणिते Y. 3.292.

Being included in, one of a group or body; देवीपरिजनाभ्यन्तरः M.5; गणाभ्यन्तर एव च Ms.3.154; R.8.95

Initiated in, skilled or proficient in, familiar or conversant with; with loc., or sometimes gen., or in comp.; संगीतके$भ्यन्तरे स्वः M.5. अहो प्रयोगाभ्यन्तरः प्राश्निकः M.2; अनभ्यन्तरे आवां मदनगतस्य वृत्तान्तस्य Ś.3; मन्त्रेष्वभ्यन्तराः के स्युः Rām., see अभ्यन्तरीकृ below.

Nearest, intimate, closely or intimately related; त्यक्ताश्चाभ्यन्तरा येन Pt.1.259. -रम् The inside or interior, inner or interior part of anything), space within; प्रविश्याभ्यन्तरं रिपुः (नाशयेत्) Pt. 2.38; K.15,17,18; ˚गतः आत्मा M.5. inmost soul; शमीमिवाभ्यन्तरलीनपावकां R.3.9; Bg.5.27, V.2, Mk.1, पर्णाभ्यन्तरलीनतां विजहति Ś.7.8.

Included space, interval (of time or place); षण्मासाभ्यन्तरे Pt.4.

The mind.-रम्, -रतः adv. In the interior, inside, inward.

Comp. आयामः curvature of the spine by spasm.

emprosthonos. -आराम a. internally delighted; see अन्तराराम. -करण a. having the organs (concealed) inside, internally possessed of the powers of perception &c.; ˚णया मया प्रत्यक्षीकृतवृत्तान्तो महाराजः V.4 (-नम्) the internal organ i. e. अन्तःकरण. -कला the secret art, the art of coquetry or flirtation; Dk.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यन्तर/ अभ्य्-अन्तर mf( आ)n. interior , being inside of , included in( loc. ; gen. or in comp. [See. गणा-भ्यन्तर]) MBh. ii , 2282 , etc.

अभ्यन्तर/ अभ्य्-अन्तर mf( आ)n. initiated in , conversant with( loc. ) R. Megh.

अभ्यन्तर/ अभ्य्-अन्तर mf( आ)n. next , nearly related , intimate Pan5cat.

अभ्यन्तर/ अभ्य्-अन्तर n. inner part , interior , inside , middle S3a1k. etc.

अभ्यन्तर/ अभ्य्-अन्तर n. (generally loc. ; ifc. )interval , space of time Mr2icch. Pan5cat. Hit.

"https://sa.wiktionary.org/w/index.php?title=अभ्यन्तर&oldid=487877" इत्यस्माद् प्रतिप्राप्तम्