अभ्यर्च्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यर्च्य¦ त्रि॰ अभि + अर्च--कर्म्मणि ण्यत्।

१ अभितः पूज-नीये
“देवाग्नयः सदाभ्यर्च्यागृहस्थैस्तु विशेषतः” पु॰। ल्यप्।

२ आभिमुख्येन पूजयित्वेत्यर्थे अव्य॰
“देवान्पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक्” मनुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यर्च्य/ अभ्य्-अर्च्य mfn. to be reverenced VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=अभ्यर्च्य&oldid=487882" इत्यस्माद् प्रतिप्राप्तम्