अभ्यर्थन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यर्थनम् [abhyarthanam] ना [nā], ना A request, an entreaty, petition, suit; ˚नाभङ्गभयेन Ku.1.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यर्थन/ अभ्य्-अर्थन n. asking , requesting

"https://sa.wiktionary.org/w/index.php?title=अभ्यर्थन&oldid=487884" इत्यस्माद् प्रतिप्राप्तम्