अभ्यलंकृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यलंकृत [abhyalaṅkṛta], a. Decorated; Rām.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यलंकृत/ अभ्य्-अलंकृत mfn. decorated R. iii , 53 , 36.

"https://sa.wiktionary.org/w/index.php?title=अभ्यलंकृत&oldid=487893" इत्यस्माद् प्रतिप्राप्तम्