अभ्यवनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यवनी/ अभ्य्-अव- to lead down (into water) S3Br. AitBr. ; ( perf. -निनाय)to pour into or upon( acc. ) AitBr. PBr.

"https://sa.wiktionary.org/w/index.php?title=अभ्यवनी&oldid=206044" इत्यस्माद् प्रतिप्राप्तम्