अभ्यवस्कन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यवस्कन्दनम्, क्ली, (अभि + अव + स्कन्द + भावे ल्युट् ।) निःशक्तीकरणाय शत्रुभिर्दीयमानः प्रहारः । शत्रुसम्मुखगमनं । इत्यमरभरतौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यवस्कन्दन नपुं।

छलादाक्रमणम्

समानार्थक:अभ्यवस्कन्दन,अभ्यासादन

2।8।110।1।1

अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः। वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा॥

पदार्थ-विभागः : , क्रिया

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यवस्कन्दन/ अभ्य्-अवस्कन्दन n. impetuous assault L.

"https://sa.wiktionary.org/w/index.php?title=अभ्यवस्कन्दन&oldid=487896" इत्यस्माद् प्रतिप्राप्तम्