अभ्यवहार्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यवहार्य [abhyavahārya], pot. p. Fit to eat, eatable; कानि चाभ्यवहा- र्याणि तत्र तेषां महात्मनाम् Mb.3.16.3. -र्यम् Food; सर्वत्रौ- दरिकस्य अभ्यवहार्यमेव विषयः V.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यवहार्य/ अभ्य्-अवहार्य mfn. eatable R. Pa1n2. Sch. and Comm.

अभ्यवहार्य/ अभ्य्-अवहार्य n. ([ Vikr. ])or( आणि) n. pl. ([ MBh. ])food , eating.

"https://sa.wiktionary.org/w/index.php?title=अभ्यवहार्य&oldid=487899" इत्यस्माद् प्रतिप्राप्तम्