अभ्यसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसनम्, क्ली, (अभि + अस + ल्युट् ।) अभ्यास- करणं । पौनःपुन्येन करणं चिन्तनञ्च । यथा, -- “स्यादभ्यासोऽभ्यसनेऽन्तिके” । इति मेदिनी ॥ (अभ्यासः । पौनःपुन्येनैकक्रियाकरणं । पुनःपुनः व्यावर्त्तनम् । “विद्यामभ्यसनेनेव प्रसादयितुमर्हसि” । इति रघुः । “स्वाध्यायाभ्यसनञ्चैव वाङ्मयं तप उच्यते” । इति गीता ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसन¦ न॰ अभि + अस--ल्युट्।

१ अभ्यासे

२ पौनःपुन्येनैक-क्रियाक्ररणे

३ पुनःपुनरावर्त्तने
“विद्यामभ्यसनेनेव प्रसा-दयितुमर्हसि” रघुः।
“स्वाध्यायाभ्यसनं चैव वाङ्मयं तपउच्यते” गीता
“अनभ्यसनशीलस्य विद्येव तनुतां गता” रामा॰
“वेदस्वीकरणं पूर्ब्बं विचारोऽभ्यसनं जपः” दक्षः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसन¦ n. (-नं) Frequent repetition, use, exercise, especially of the memory, learning by rote. E. अभि frequently, अस to throw or send, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसनम् [abhyasanam], 1 Repetition, repeated practice or exercise; ब्रह्मध्यानाभ्यसनविधिना Bh.3.41; स्वाध्यायाभ्यसनम् Bg. 17.15.

Constant study, close application (to anything); (तां) विद्यामभ्यसनेनेव प्रसादयितुमर्हसि R.1.88; अनभ्यसनशीलस्य विद्येव तनुतां गता Rām.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसन/ अभ्य्-असन n. practice , exercise R. etc.

"https://sa.wiktionary.org/w/index.php?title=अभ्यसन&oldid=487900" इत्यस्माद् प्रतिप्राप्तम्