अभ्यसूयक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसूयक¦ त्रि॰ अभि + असू--उपतापे कण्ड्वा॰ यक् ण्वुल्। अत्यन्तासूयाकर्त्तरि सन्मार्गवर्त्तिनां गुणेषु दोषारोपके।
“मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसूयक¦ mfn. (-कः-का-कं) Detracting, a detractor, a calumniator. E. अभि before असूय to envy or detract, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसूयक [abhyasūyaka], a. (-यिका) Jealous, envious; a detractor; calumniator; मामात्मपरदेहेषु प्रद्विषन्तो$भ्यसूयकाः Bg.16.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभ्यसूयक/ अभ्य्-असूयक mfn. indignant Bhag.

"https://sa.wiktionary.org/w/index.php?title=अभ्यसूयक&oldid=206082" इत्यस्माद् प्रतिप्राप्तम्